Declension table of ?sādhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesādhiṣyamāṇā sādhiṣyamāṇe sādhiṣyamāṇāḥ
Vocativesādhiṣyamāṇe sādhiṣyamāṇe sādhiṣyamāṇāḥ
Accusativesādhiṣyamāṇām sādhiṣyamāṇe sādhiṣyamāṇāḥ
Instrumentalsādhiṣyamāṇayā sādhiṣyamāṇābhyām sādhiṣyamāṇābhiḥ
Dativesādhiṣyamāṇāyai sādhiṣyamāṇābhyām sādhiṣyamāṇābhyaḥ
Ablativesādhiṣyamāṇāyāḥ sādhiṣyamāṇābhyām sādhiṣyamāṇābhyaḥ
Genitivesādhiṣyamāṇāyāḥ sādhiṣyamāṇayoḥ sādhiṣyamāṇānām
Locativesādhiṣyamāṇāyām sādhiṣyamāṇayoḥ sādhiṣyamāṇāsu

Adverb -sādhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria