Declension table of ?sādhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesādhiṣyamāṇam sādhiṣyamāṇe sādhiṣyamāṇāni
Vocativesādhiṣyamāṇa sādhiṣyamāṇe sādhiṣyamāṇāni
Accusativesādhiṣyamāṇam sādhiṣyamāṇe sādhiṣyamāṇāni
Instrumentalsādhiṣyamāṇena sādhiṣyamāṇābhyām sādhiṣyamāṇaiḥ
Dativesādhiṣyamāṇāya sādhiṣyamāṇābhyām sādhiṣyamāṇebhyaḥ
Ablativesādhiṣyamāṇāt sādhiṣyamāṇābhyām sādhiṣyamāṇebhyaḥ
Genitivesādhiṣyamāṇasya sādhiṣyamāṇayoḥ sādhiṣyamāṇānām
Locativesādhiṣyamāṇe sādhiṣyamāṇayoḥ sādhiṣyamāṇeṣu

Compound sādhiṣyamāṇa -

Adverb -sādhiṣyamāṇam -sādhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria