Declension table of ?sādhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesādhiṣyamāṇaḥ sādhiṣyamāṇau sādhiṣyamāṇāḥ
Vocativesādhiṣyamāṇa sādhiṣyamāṇau sādhiṣyamāṇāḥ
Accusativesādhiṣyamāṇam sādhiṣyamāṇau sādhiṣyamāṇān
Instrumentalsādhiṣyamāṇena sādhiṣyamāṇābhyām sādhiṣyamāṇaiḥ sādhiṣyamāṇebhiḥ
Dativesādhiṣyamāṇāya sādhiṣyamāṇābhyām sādhiṣyamāṇebhyaḥ
Ablativesādhiṣyamāṇāt sādhiṣyamāṇābhyām sādhiṣyamāṇebhyaḥ
Genitivesādhiṣyamāṇasya sādhiṣyamāṇayoḥ sādhiṣyamāṇānām
Locativesādhiṣyamāṇe sādhiṣyamāṇayoḥ sādhiṣyamāṇeṣu

Compound sādhiṣyamāṇa -

Adverb -sādhiṣyamāṇam -sādhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria