सुबन्तावली ?साधयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासाधयिष्यमाणः साधयिष्यमाणौ साधयिष्यमाणाः
सम्बोधनम्साधयिष्यमाण साधयिष्यमाणौ साधयिष्यमाणाः
द्वितीयासाधयिष्यमाणम् साधयिष्यमाणौ साधयिष्यमाणान्
तृतीयासाधयिष्यमाणेन साधयिष्यमाणाभ्याम् साधयिष्यमाणैः साधयिष्यमाणेभिः
चतुर्थीसाधयिष्यमाणाय साधयिष्यमाणाभ्याम् साधयिष्यमाणेभ्यः
पञ्चमीसाधयिष्यमाणात् साधयिष्यमाणाभ्याम् साधयिष्यमाणेभ्यः
षष्ठीसाधयिष्यमाणस्य साधयिष्यमाणयोः साधयिष्यमाणानाम्
सप्तमीसाधयिष्यमाणे साधयिष्यमाणयोः साधयिष्यमाणेषु

समास साधयिष्यमाण

अव्यय ॰साधयिष्यमाणम् ॰साधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria