Declension table of ?sādhat

Deva

NeuterSingularDualPlural
Nominativesādhat sādhantī sādhatī sādhanti
Vocativesādhat sādhantī sādhatī sādhanti
Accusativesādhat sādhantī sādhatī sādhanti
Instrumentalsādhatā sādhadbhyām sādhadbhiḥ
Dativesādhate sādhadbhyām sādhadbhyaḥ
Ablativesādhataḥ sādhadbhyām sādhadbhyaḥ
Genitivesādhataḥ sādhatoḥ sādhatām
Locativesādhati sādhatoḥ sādhatsu

Adverb -sādhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria