Declension table of ?sādhat

Deva

MasculineSingularDualPlural
Nominativesādhan sādhantau sādhantaḥ
Vocativesādhan sādhantau sādhantaḥ
Accusativesādhantam sādhantau sādhataḥ
Instrumentalsādhatā sādhadbhyām sādhadbhiḥ
Dativesādhate sādhadbhyām sādhadbhyaḥ
Ablativesādhataḥ sādhadbhyām sādhadbhyaḥ
Genitivesādhataḥ sādhatoḥ sādhatām
Locativesādhati sādhatoḥ sādhatsu

Compound sādhat -

Adverb -sādhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria