Declension table of ?sādhantī

Deva

FeminineSingularDualPlural
Nominativesādhantī sādhantyau sādhantyaḥ
Vocativesādhanti sādhantyau sādhantyaḥ
Accusativesādhantīm sādhantyau sādhantīḥ
Instrumentalsādhantyā sādhantībhyām sādhantībhiḥ
Dativesādhantyai sādhantībhyām sādhantībhyaḥ
Ablativesādhantyāḥ sādhantībhyām sādhantībhyaḥ
Genitivesādhantyāḥ sādhantyoḥ sādhantīnām
Locativesādhantyām sādhantyoḥ sādhantīṣu

Compound sādhanti - sādhantī -

Adverb -sādhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria