सुबन्तावली ?साधनरूपिन्

Roma

पुमान्एकद्विबहु
प्रथमासाधनरूपी साधनरूपिणौ साधनरूपिणः
सम्बोधनम्साधनरूपिन् साधनरूपिणौ साधनरूपिणः
द्वितीयासाधनरूपिणम् साधनरूपिणौ साधनरूपिणः
तृतीयासाधनरूपिणा साधनरूपिभ्याम् साधनरूपिभिः
चतुर्थीसाधनरूपिणे साधनरूपिभ्याम् साधनरूपिभ्यः
पञ्चमीसाधनरूपिणः साधनरूपिभ्याम् साधनरूपिभ्यः
षष्ठीसाधनरूपिणः साधनरूपिणोः साधनरूपिणाम्
सप्तमीसाधनरूपिणि साधनरूपिणोः साधनरूपिषु

समास साधनरूपि

अव्यय ॰साधनरूपि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria