Declension table of sādhanapañcaka

Deva

NeuterSingularDualPlural
Nominativesādhanapañcakam sādhanapañcake sādhanapañcakāni
Vocativesādhanapañcaka sādhanapañcake sādhanapañcakāni
Accusativesādhanapañcakam sādhanapañcake sādhanapañcakāni
Instrumentalsādhanapañcakena sādhanapañcakābhyām sādhanapañcakaiḥ
Dativesādhanapañcakāya sādhanapañcakābhyām sādhanapañcakebhyaḥ
Ablativesādhanapañcakāt sādhanapañcakābhyām sādhanapañcakebhyaḥ
Genitivesādhanapañcakasya sādhanapañcakayoḥ sādhanapañcakānām
Locativesādhanapañcake sādhanapañcakayoḥ sādhanapañcakeṣu

Compound sādhanapañcaka -

Adverb -sādhanapañcakam -sādhanapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria