Declension table of ?sādhamānā

Deva

FeminineSingularDualPlural
Nominativesādhamānā sādhamāne sādhamānāḥ
Vocativesādhamāne sādhamāne sādhamānāḥ
Accusativesādhamānām sādhamāne sādhamānāḥ
Instrumentalsādhamānayā sādhamānābhyām sādhamānābhiḥ
Dativesādhamānāyai sādhamānābhyām sādhamānābhyaḥ
Ablativesādhamānāyāḥ sādhamānābhyām sādhamānābhyaḥ
Genitivesādhamānāyāḥ sādhamānayoḥ sādhamānānām
Locativesādhamānāyām sādhamānayoḥ sādhamānāsu

Adverb -sādhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria