Declension table of ?sādhamāna

Deva

NeuterSingularDualPlural
Nominativesādhamānam sādhamāne sādhamānāni
Vocativesādhamāna sādhamāne sādhamānāni
Accusativesādhamānam sādhamāne sādhamānāni
Instrumentalsādhamānena sādhamānābhyām sādhamānaiḥ
Dativesādhamānāya sādhamānābhyām sādhamānebhyaḥ
Ablativesādhamānāt sādhamānābhyām sādhamānebhyaḥ
Genitivesādhamānasya sādhamānayoḥ sādhamānānām
Locativesādhamāne sādhamānayoḥ sādhamāneṣu

Compound sādhamāna -

Adverb -sādhamānam -sādhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria