Declension table of ?sādhamāna

Deva

MasculineSingularDualPlural
Nominativesādhamānaḥ sādhamānau sādhamānāḥ
Vocativesādhamāna sādhamānau sādhamānāḥ
Accusativesādhamānam sādhamānau sādhamānān
Instrumentalsādhamānena sādhamānābhyām sādhamānaiḥ sādhamānebhiḥ
Dativesādhamānāya sādhamānābhyām sādhamānebhyaḥ
Ablativesādhamānāt sādhamānābhyām sādhamānebhyaḥ
Genitivesādhamānasya sādhamānayoḥ sādhamānānām
Locativesādhamāne sādhamānayoḥ sādhamāneṣu

Compound sādhamāna -

Adverb -sādhamānam -sādhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria