सुबन्तावली ?साधकतमत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासाधकतमत्वम् साधकतमत्वे साधकतमत्वानि
सम्बोधनम्साधकतमत्व साधकतमत्वे साधकतमत्वानि
द्वितीयासाधकतमत्वम् साधकतमत्वे साधकतमत्वानि
तृतीयासाधकतमत्वेन साधकतमत्वाभ्याम् साधकतमत्वैः
चतुर्थीसाधकतमत्वाय साधकतमत्वाभ्याम् साधकतमत्वेभ्यः
पञ्चमीसाधकतमत्वात् साधकतमत्वाभ्याम् साधकतमत्वेभ्यः
षष्ठीसाधकतमत्वस्य साधकतमत्वयोः साधकतमत्वानाम्
सप्तमीसाधकतमत्वे साधकतमत्वयोः साधकतमत्वेषु

समास साधकतमत्व

अव्यय ॰साधकतमत्वम् ॰साधकतमत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria