Declension table of ?sādhāraṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativesādhāraṇīkṛtā sādhāraṇīkṛte sādhāraṇīkṛtāḥ
Vocativesādhāraṇīkṛte sādhāraṇīkṛte sādhāraṇīkṛtāḥ
Accusativesādhāraṇīkṛtām sādhāraṇīkṛte sādhāraṇīkṛtāḥ
Instrumentalsādhāraṇīkṛtayā sādhāraṇīkṛtābhyām sādhāraṇīkṛtābhiḥ
Dativesādhāraṇīkṛtāyai sādhāraṇīkṛtābhyām sādhāraṇīkṛtābhyaḥ
Ablativesādhāraṇīkṛtāyāḥ sādhāraṇīkṛtābhyām sādhāraṇīkṛtābhyaḥ
Genitivesādhāraṇīkṛtāyāḥ sādhāraṇīkṛtayoḥ sādhāraṇīkṛtānām
Locativesādhāraṇīkṛtāyām sādhāraṇīkṛtayoḥ sādhāraṇīkṛtāsu

Adverb -sādhāraṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria