सुबन्तावली ?साधारणासाधारणानुपसंहारिविरोधिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासाधारणासाधारणानुपसंहारिविरोधि साधारणासाधारणानुपसंहारिविरोधिनी साधारणासाधारणानुपसंहारिविरोधीनि
सम्बोधनम्साधारणासाधारणानुपसंहारिविरोधिन् साधारणासाधारणानुपसंहारिविरोधि साधारणासाधारणानुपसंहारिविरोधिनी साधारणासाधारणानुपसंहारिविरोधीनि
द्वितीयासाधारणासाधारणानुपसंहारिविरोधि साधारणासाधारणानुपसंहारिविरोधिनी साधारणासाधारणानुपसंहारिविरोधीनि
तृतीयासाधारणासाधारणानुपसंहारिविरोधिना साधारणासाधारणानुपसंहारिविरोधिभ्याम् साधारणासाधारणानुपसंहारिविरोधिभिः
चतुर्थीसाधारणासाधारणानुपसंहारिविरोधिने साधारणासाधारणानुपसंहारिविरोधिभ्याम् साधारणासाधारणानुपसंहारिविरोधिभ्यः
पञ्चमीसाधारणासाधारणानुपसंहारिविरोधिनः साधारणासाधारणानुपसंहारिविरोधिभ्याम् साधारणासाधारणानुपसंहारिविरोधिभ्यः
षष्ठीसाधारणासाधारणानुपसंहारिविरोधिनः साधारणासाधारणानुपसंहारिविरोधिनोः साधारणासाधारणानुपसंहारिविरोधिनाम्
सप्तमीसाधारणासाधारणानुपसंहारिविरोधिनि साधारणासाधारणानुपसंहारिविरोधिनोः साधारणासाधारणानुपसंहारिविरोधिषु

समास साधारणासाधारणानुपसंहारिविरोधि

अव्यय ॰साधारणासाधारणानुपसंहारिविरोधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria