सुबन्तावली ?साधारणासाधारणानुपसंहारिविरोधग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमासाधारणासाधारणानुपसंहारिविरोधग्रन्थः साधारणासाधारणानुपसंहारिविरोधग्रन्थौ साधारणासाधारणानुपसंहारिविरोधग्रन्थाः
सम्बोधनम्साधारणासाधारणानुपसंहारिविरोधग्रन्थ साधारणासाधारणानुपसंहारिविरोधग्रन्थौ साधारणासाधारणानुपसंहारिविरोधग्रन्थाः
द्वितीयासाधारणासाधारणानुपसंहारिविरोधग्रन्थम् साधारणासाधारणानुपसंहारिविरोधग्रन्थौ साधारणासाधारणानुपसंहारिविरोधग्रन्थान्
तृतीयासाधारणासाधारणानुपसंहारिविरोधग्रन्थेन साधारणासाधारणानुपसंहारिविरोधग्रन्थाभ्याम् साधारणासाधारणानुपसंहारिविरोधग्रन्थैः साधारणासाधारणानुपसंहारिविरोधग्रन्थेभिः
चतुर्थीसाधारणासाधारणानुपसंहारिविरोधग्रन्थाय साधारणासाधारणानुपसंहारिविरोधग्रन्थाभ्याम् साधारणासाधारणानुपसंहारिविरोधग्रन्थेभ्यः
पञ्चमीसाधारणासाधारणानुपसंहारिविरोधग्रन्थात् साधारणासाधारणानुपसंहारिविरोधग्रन्थाभ्याम् साधारणासाधारणानुपसंहारिविरोधग्रन्थेभ्यः
षष्ठीसाधारणासाधारणानुपसंहारिविरोधग्रन्थस्य साधारणासाधारणानुपसंहारिविरोधग्रन्थयोः साधारणासाधारणानुपसंहारिविरोधग्रन्थानाम्
सप्तमीसाधारणासाधारणानुपसंहारिविरोधग्रन्थे साधारणासाधारणानुपसंहारिविरोधग्रन्थयोः साधारणासाधारणानुपसंहारिविरोधग्रन्थेषु

समास साधारणासाधारणानुपसंहारिविरोधग्रन्थ

अव्यय ॰साधारणासाधारणानुपसंहारिविरोधग्रन्थम् ॰साधारणासाधारणानुपसंहारिविरोधग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria