Declension table of ?sāddhavat

Deva

MasculineSingularDualPlural
Nominativesāddhavān sāddhavantau sāddhavantaḥ
Vocativesāddhavan sāddhavantau sāddhavantaḥ
Accusativesāddhavantam sāddhavantau sāddhavataḥ
Instrumentalsāddhavatā sāddhavadbhyām sāddhavadbhiḥ
Dativesāddhavate sāddhavadbhyām sāddhavadbhyaḥ
Ablativesāddhavataḥ sāddhavadbhyām sāddhavadbhyaḥ
Genitivesāddhavataḥ sāddhavatoḥ sāddhavatām
Locativesāddhavati sāddhavatoḥ sāddhavatsu

Compound sāddhavat -

Adverb -sāddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria