Declension table of ?sāddhā

Deva

FeminineSingularDualPlural
Nominativesāddhā sāddhe sāddhāḥ
Vocativesāddhe sāddhe sāddhāḥ
Accusativesāddhām sāddhe sāddhāḥ
Instrumentalsāddhayā sāddhābhyām sāddhābhiḥ
Dativesāddhāyai sāddhābhyām sāddhābhyaḥ
Ablativesāddhāyāḥ sāddhābhyām sāddhābhyaḥ
Genitivesāddhāyāḥ sāddhayoḥ sāddhānām
Locativesāddhāyām sāddhayoḥ sāddhāsu

Adverb -sāddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria