Declension table of ?sāddha

Deva

NeuterSingularDualPlural
Nominativesāddham sāddhe sāddhāni
Vocativesāddha sāddhe sāddhāni
Accusativesāddham sāddhe sāddhāni
Instrumentalsāddhena sāddhābhyām sāddhaiḥ
Dativesāddhāya sāddhābhyām sāddhebhyaḥ
Ablativesāddhāt sāddhābhyām sāddhebhyaḥ
Genitivesāddhasya sāddhayoḥ sāddhānām
Locativesāddhe sāddhayoḥ sāddheṣu

Compound sāddha -

Adverb -sāddham -sāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria