Declension table of ?sādayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesādayiṣyamāṇaḥ sādayiṣyamāṇau sādayiṣyamāṇāḥ
Vocativesādayiṣyamāṇa sādayiṣyamāṇau sādayiṣyamāṇāḥ
Accusativesādayiṣyamāṇam sādayiṣyamāṇau sādayiṣyamāṇān
Instrumentalsādayiṣyamāṇena sādayiṣyamāṇābhyām sādayiṣyamāṇaiḥ sādayiṣyamāṇebhiḥ
Dativesādayiṣyamāṇāya sādayiṣyamāṇābhyām sādayiṣyamāṇebhyaḥ
Ablativesādayiṣyamāṇāt sādayiṣyamāṇābhyām sādayiṣyamāṇebhyaḥ
Genitivesādayiṣyamāṇasya sādayiṣyamāṇayoḥ sādayiṣyamāṇānām
Locativesādayiṣyamāṇe sādayiṣyamāṇayoḥ sādayiṣyamāṇeṣu

Compound sādayiṣyamāṇa -

Adverb -sādayiṣyamāṇam -sādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria