Declension table of ?sādayat

Deva

MasculineSingularDualPlural
Nominativesādayan sādayantau sādayantaḥ
Vocativesādayan sādayantau sādayantaḥ
Accusativesādayantam sādayantau sādayataḥ
Instrumentalsādayatā sādayadbhyām sādayadbhiḥ
Dativesādayate sādayadbhyām sādayadbhyaḥ
Ablativesādayataḥ sādayadbhyām sādayadbhyaḥ
Genitivesādayataḥ sādayatoḥ sādayatām
Locativesādayati sādayatoḥ sādayatsu

Compound sādayat -

Adverb -sādayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria