Declension table of ?sādayantī

Deva

FeminineSingularDualPlural
Nominativesādayantī sādayantyau sādayantyaḥ
Vocativesādayanti sādayantyau sādayantyaḥ
Accusativesādayantīm sādayantyau sādayantīḥ
Instrumentalsādayantyā sādayantībhyām sādayantībhiḥ
Dativesādayantyai sādayantībhyām sādayantībhyaḥ
Ablativesādayantyāḥ sādayantībhyām sādayantībhyaḥ
Genitivesādayantyāḥ sādayantyoḥ sādayantīnām
Locativesādayantyām sādayantyoḥ sādayantīṣu

Compound sādayanti - sādayantī -

Adverb -sādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria