Declension table of ?sādayamāna

Deva

NeuterSingularDualPlural
Nominativesādayamānam sādayamāne sādayamānāni
Vocativesādayamāna sādayamāne sādayamānāni
Accusativesādayamānam sādayamāne sādayamānāni
Instrumentalsādayamānena sādayamānābhyām sādayamānaiḥ
Dativesādayamānāya sādayamānābhyām sādayamānebhyaḥ
Ablativesādayamānāt sādayamānābhyām sādayamānebhyaḥ
Genitivesādayamānasya sādayamānayoḥ sādayamānānām
Locativesādayamāne sādayamānayoḥ sādayamāneṣu

Compound sādayamāna -

Adverb -sādayamānam -sādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria