सुबन्तावली ?सादसत

Roma

पुमान्एकद्विबहु
प्रथमासादसतः सादसतौ सादसताः
सम्बोधनम्सादसत सादसतौ सादसताः
द्वितीयासादसतम् सादसतौ सादसतान्
तृतीयासादसतेन सादसताभ्याम् सादसतैः सादसतेभिः
चतुर्थीसादसताय सादसताभ्याम् सादसतेभ्यः
पञ्चमीसादसतात् सादसताभ्याम् सादसतेभ्यः
षष्ठीसादसतस्य सादसतयोः सादसतानाम्
सप्तमीसादसते सादसतयोः सादसतेषु

समास सादसत

अव्यय ॰सादसतम् ॰सादसतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria