Declension table of ?sādṛśa

Deva

NeuterSingularDualPlural
Nominativesādṛśam sādṛśe sādṛśāni
Vocativesādṛśa sādṛśe sādṛśāni
Accusativesādṛśam sādṛśe sādṛśāni
Instrumentalsādṛśena sādṛśābhyām sādṛśaiḥ
Dativesādṛśāya sādṛśābhyām sādṛśebhyaḥ
Ablativesādṛśāt sādṛśābhyām sādṛśebhyaḥ
Genitivesādṛśasya sādṛśayoḥ sādṛśānām
Locativesādṛśe sādṛśayoḥ sādṛśeṣu

Compound sādṛśa -

Adverb -sādṛśam -sādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria