सुबन्तावली ?साचिव्याक्षेप

Roma

पुमान्एकद्विबहु
प्रथमासाचिव्याक्षेपः साचिव्याक्षेपौ साचिव्याक्षेपाः
सम्बोधनम्साचिव्याक्षेप साचिव्याक्षेपौ साचिव्याक्षेपाः
द्वितीयासाचिव्याक्षेपम् साचिव्याक्षेपौ साचिव्याक्षेपान्
तृतीयासाचिव्याक्षेपेण साचिव्याक्षेपाभ्याम् साचिव्याक्षेपैः साचिव्याक्षेपेभिः
चतुर्थीसाचिव्याक्षेपाय साचिव्याक्षेपाभ्याम् साचिव्याक्षेपेभ्यः
पञ्चमीसाचिव्याक्षेपात् साचिव्याक्षेपाभ्याम् साचिव्याक्षेपेभ्यः
षष्ठीसाचिव्याक्षेपस्य साचिव्याक्षेपयोः साचिव्याक्षेपाणाम्
सप्तमीसाचिव्याक्षेपे साचिव्याक्षेपयोः साचिव्याक्षेपेषु

समास साचिव्याक्षेप

अव्यय ॰साचिव्याक्षेपम् ॰साचिव्याक्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria