सुबन्तावली ?साभिज्ञानयुत

Roma

पुमान्एकद्विबहु
प्रथमासाभिज्ञानयुतः साभिज्ञानयुतौ साभिज्ञानयुताः
सम्बोधनम्साभिज्ञानयुत साभिज्ञानयुतौ साभिज्ञानयुताः
द्वितीयासाभिज्ञानयुतम् साभिज्ञानयुतौ साभिज्ञानयुतान्
तृतीयासाभिज्ञानयुतेन साभिज्ञानयुताभ्याम् साभिज्ञानयुतैः साभिज्ञानयुतेभिः
चतुर्थीसाभिज्ञानयुताय साभिज्ञानयुताभ्याम् साभिज्ञानयुतेभ्यः
पञ्चमीसाभिज्ञानयुतात् साभिज्ञानयुताभ्याम् साभिज्ञानयुतेभ्यः
षष्ठीसाभिज्ञानयुतस्य साभिज्ञानयुतयोः साभिज्ञानयुतानाम्
सप्तमीसाभिज्ञानयुते साभिज्ञानयुतयोः साभिज्ञानयुतेषु

समास साभिज्ञानयुत

अव्यय ॰साभिज्ञानयुतम् ॰साभिज्ञानयुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria