Declension table of ?sāṣṭāṅgī

Deva

FeminineSingularDualPlural
Nominativesāṣṭāṅgī sāṣṭāṅgyau sāṣṭāṅgyaḥ
Vocativesāṣṭāṅgi sāṣṭāṅgyau sāṣṭāṅgyaḥ
Accusativesāṣṭāṅgīm sāṣṭāṅgyau sāṣṭāṅgīḥ
Instrumentalsāṣṭāṅgyā sāṣṭāṅgībhyām sāṣṭāṅgībhiḥ
Dativesāṣṭāṅgyai sāṣṭāṅgībhyām sāṣṭāṅgībhyaḥ
Ablativesāṣṭāṅgyāḥ sāṣṭāṅgībhyām sāṣṭāṅgībhyaḥ
Genitivesāṣṭāṅgyāḥ sāṣṭāṅgyoḥ sāṣṭāṅgīnām
Locativesāṣṭāṅgyām sāṣṭāṅgyoḥ sāṣṭāṅgīṣu

Compound sāṣṭāṅgi - sāṣṭāṅgī -

Adverb -sāṣṭāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria