Declension table of ?sāṃyuga

Deva

MasculineSingularDualPlural
Nominativesāṃyugaḥ sāṃyugau sāṃyugāḥ
Vocativesāṃyuga sāṃyugau sāṃyugāḥ
Accusativesāṃyugam sāṃyugau sāṃyugān
Instrumentalsāṃyugena sāṃyugābhyām sāṃyugaiḥ sāṃyugebhiḥ
Dativesāṃyugāya sāṃyugābhyām sāṃyugebhyaḥ
Ablativesāṃyugāt sāṃyugābhyām sāṃyugebhyaḥ
Genitivesāṃyugasya sāṃyugayoḥ sāṃyugānām
Locativesāṃyuge sāṃyugayoḥ sāṃyugeṣu

Compound sāṃyuga -

Adverb -sāṃyugam -sāṃyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria