Declension table of sāṃyogika

Deva

MasculineSingularDualPlural
Nominativesāṃyogikaḥ sāṃyogikau sāṃyogikāḥ
Vocativesāṃyogika sāṃyogikau sāṃyogikāḥ
Accusativesāṃyogikam sāṃyogikau sāṃyogikān
Instrumentalsāṃyogikena sāṃyogikābhyām sāṃyogikaiḥ sāṃyogikebhiḥ
Dativesāṃyogikāya sāṃyogikābhyām sāṃyogikebhyaḥ
Ablativesāṃyogikāt sāṃyogikābhyām sāṃyogikebhyaḥ
Genitivesāṃyogikasya sāṃyogikayoḥ sāṃyogikānām
Locativesāṃyogike sāṃyogikayoḥ sāṃyogikeṣu

Compound sāṃyogika -

Adverb -sāṃyogikam -sāṃyogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria