Declension table of ?sāmpradāyikī

Deva

FeminineSingularDualPlural
Nominativesāmpradāyikī sāmpradāyikyau sāmpradāyikyaḥ
Vocativesāmpradāyiki sāmpradāyikyau sāmpradāyikyaḥ
Accusativesāmpradāyikīm sāmpradāyikyau sāmpradāyikīḥ
Instrumentalsāmpradāyikyā sāmpradāyikībhyām sāmpradāyikībhiḥ
Dativesāmpradāyikyai sāmpradāyikībhyām sāmpradāyikībhyaḥ
Ablativesāmpradāyikyāḥ sāmpradāyikībhyām sāmpradāyikībhyaḥ
Genitivesāmpradāyikyāḥ sāmpradāyikyoḥ sāmpradāyikīnām
Locativesāmpradāyikyām sāmpradāyikyoḥ sāmpradāyikīṣu

Compound sāmpradāyiki - sāmpradāyikī -

Adverb -sāmpradāyiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria