सुबन्तावली ?सान्न्यासिक

Roma

पुमान्एकद्विबहु
प्रथमासान्न्यासिकः सान्न्यासिकौ सान्न्यासिकाः
सम्बोधनम्सान्न्यासिक सान्न्यासिकौ सान्न्यासिकाः
द्वितीयासान्न्यासिकम् सान्न्यासिकौ सान्न्यासिकान्
तृतीयासान्न्यासिकेन सान्न्यासिकाभ्याम् सान्न्यासिकैः सान्न्यासिकेभिः
चतुर्थीसान्न्यासिकाय सान्न्यासिकाभ्याम् सान्न्यासिकेभ्यः
पञ्चमीसान्न्यासिकात् सान्न्यासिकाभ्याम् सान्न्यासिकेभ्यः
षष्ठीसान्न्यासिकस्य सान्न्यासिकयोः सान्न्यासिकानाम्
सप्तमीसान्न्यासिके सान्न्यासिकयोः सान्न्यासिकेषु

समास सान्न्यासिक

अव्यय ॰सान्न्यासिकम् ॰सान्न्यासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria