सुबन्तावली ?सान्निपात्य

Roma

पुमान्एकद्विबहु
प्रथमासान्निपात्यः सान्निपात्यौ सान्निपात्याः
सम्बोधनम्सान्निपात्य सान्निपात्यौ सान्निपात्याः
द्वितीयासान्निपात्यम् सान्निपात्यौ सान्निपात्यान्
तृतीयासान्निपात्येन सान्निपात्याभ्याम् सान्निपात्यैः सान्निपात्येभिः
चतुर्थीसान्निपात्याय सान्निपात्याभ्याम् सान्निपात्येभ्यः
पञ्चमीसान्निपात्यात् सान्निपात्याभ्याम् सान्निपात्येभ्यः
षष्ठीसान्निपात्यस्य सान्निपात्ययोः सान्निपात्यानाम्
सप्तमीसान्निपात्ये सान्निपात्ययोः सान्निपात्येषु

समास सान्निपात्य

अव्यय ॰सान्निपात्यम् ॰सान्निपात्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria