Declension table of sānnidhyatā

Deva

FeminineSingularDualPlural
Nominativesānnidhyatā sānnidhyate sānnidhyatāḥ
Vocativesānnidhyate sānnidhyate sānnidhyatāḥ
Accusativesānnidhyatām sānnidhyate sānnidhyatāḥ
Instrumentalsānnidhyatayā sānnidhyatābhyām sānnidhyatābhiḥ
Dativesānnidhyatāyai sānnidhyatābhyām sānnidhyatābhyaḥ
Ablativesānnidhyatāyāḥ sānnidhyatābhyām sānnidhyatābhyaḥ
Genitivesānnidhyatāyāḥ sānnidhyatayoḥ sānnidhyatānām
Locativesānnidhyatāyām sānnidhyatayoḥ sānnidhyatāsu

Adverb -sānnidhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria