सुबन्तावली ?सान्नाय्यापिधानी

Roma

स्त्रीएकद्विबहु
प्रथमासान्नाय्यापिधानी सान्नाय्यापिधान्यौ सान्नाय्यापिधान्यः
सम्बोधनम्सान्नाय्यापिधानि सान्नाय्यापिधान्यौ सान्नाय्यापिधान्यः
द्वितीयासान्नाय्यापिधानीम् सान्नाय्यापिधान्यौ सान्नाय्यापिधानीः
तृतीयासान्नाय्यापिधान्या सान्नाय्यापिधानीभ्याम् सान्नाय्यापिधानीभिः
चतुर्थीसान्नाय्यापिधान्यै सान्नाय्यापिधानीभ्याम् सान्नाय्यापिधानीभ्यः
पञ्चमीसान्नाय्यापिधान्याः सान्नाय्यापिधानीभ्याम् सान्नाय्यापिधानीभ्यः
षष्ठीसान्नाय्यापिधान्याः सान्नाय्यापिधान्योः सान्नाय्यापिधानीनाम्
सप्तमीसान्नाय्यापिधान्याम् सान्नाय्यापिधान्योः सान्नाय्यापिधानीषु

समास सान्नाय्यापिधानि सान्नाय्यापिधानी

अव्यय ॰सान्नाय्यापिधानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria