Declension table of ?sāmmitīyā

Deva

FeminineSingularDualPlural
Nominativesāmmitīyā sāmmitīye sāmmitīyāḥ
Vocativesāmmitīye sāmmitīye sāmmitīyāḥ
Accusativesāmmitīyām sāmmitīye sāmmitīyāḥ
Instrumentalsāmmitīyayā sāmmitīyābhyām sāmmitīyābhiḥ
Dativesāmmitīyāyai sāmmitīyābhyām sāmmitīyābhyaḥ
Ablativesāmmitīyāyāḥ sāmmitīyābhyām sāmmitīyābhyaḥ
Genitivesāmmitīyāyāḥ sāmmitīyayoḥ sāmmitīyānām
Locativesāmmitīyāyām sāmmitīyayoḥ sāmmitīyāsu

Adverb -sāmmitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria