Declension table of sāmmitīya

Deva

MasculineSingularDualPlural
Nominativesāmmitīyaḥ sāmmitīyau sāmmitīyāḥ
Vocativesāmmitīya sāmmitīyau sāmmitīyāḥ
Accusativesāmmitīyam sāmmitīyau sāmmitīyān
Instrumentalsāmmitīyena sāmmitīyābhyām sāmmitīyaiḥ sāmmitīyebhiḥ
Dativesāmmitīyāya sāmmitīyābhyām sāmmitīyebhyaḥ
Ablativesāmmitīyāt sāmmitīyābhyām sāmmitīyebhyaḥ
Genitivesāmmitīyasya sāmmitīyayoḥ sāmmitīyānām
Locativesāmmitīye sāmmitīyayoḥ sāmmitīyeṣu

Compound sāmmitīya -

Adverb -sāmmitīyam -sāmmitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria