सुबन्तावली ?साङ्ख्यसूत्रप्रक्षेपिका

Roma

स्त्रीएकद्विबहु
प्रथमासाङ्ख्यसूत्रप्रक्षेपिका साङ्ख्यसूत्रप्रक्षेपिके साङ्ख्यसूत्रप्रक्षेपिकाः
सम्बोधनम्साङ्ख्यसूत्रप्रक्षेपिके साङ्ख्यसूत्रप्रक्षेपिके साङ्ख्यसूत्रप्रक्षेपिकाः
द्वितीयासाङ्ख्यसूत्रप्रक्षेपिकाम् साङ्ख्यसूत्रप्रक्षेपिके साङ्ख्यसूत्रप्रक्षेपिकाः
तृतीयासाङ्ख्यसूत्रप्रक्षेपिकया साङ्ख्यसूत्रप्रक्षेपिकाभ्याम् साङ्ख्यसूत्रप्रक्षेपिकाभिः
चतुर्थीसाङ्ख्यसूत्रप्रक्षेपिकायै साङ्ख्यसूत्रप्रक्षेपिकाभ्याम् साङ्ख्यसूत्रप्रक्षेपिकाभ्यः
पञ्चमीसाङ्ख्यसूत्रप्रक्षेपिकायाः साङ्ख्यसूत्रप्रक्षेपिकाभ्याम् साङ्ख्यसूत्रप्रक्षेपिकाभ्यः
षष्ठीसाङ्ख्यसूत्रप्रक्षेपिकायाः साङ्ख्यसूत्रप्रक्षेपिकयोः साङ्ख्यसूत्रप्रक्षेपिकाणाम्
सप्तमीसाङ्ख्यसूत्रप्रक्षेपिकायाम् साङ्ख्यसूत्रप्रक्षेपिकयोः साङ्ख्यसूत्रप्रक्षेपिकासु

अव्यय ॰साङ्ख्यसूत्रप्रक्षेपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria