सुबन्तावली ?साङ्कृतीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमासाङ्कृतीपुत्रः साङ्कृतीपुत्रौ साङ्कृतीपुत्राः
सम्बोधनम्साङ्कृतीपुत्र साङ्कृतीपुत्रौ साङ्कृतीपुत्राः
द्वितीयासाङ्कृतीपुत्रम् साङ्कृतीपुत्रौ साङ्कृतीपुत्रान्
तृतीयासाङ्कृतीपुत्रेण साङ्कृतीपुत्राभ्याम् साङ्कृतीपुत्रैः साङ्कृतीपुत्रेभिः
चतुर्थीसाङ्कृतीपुत्राय साङ्कृतीपुत्राभ्याम् साङ्कृतीपुत्रेभ्यः
पञ्चमीसाङ्कृतीपुत्रात् साङ्कृतीपुत्राभ्याम् साङ्कृतीपुत्रेभ्यः
षष्ठीसाङ्कृतीपुत्रस्य साङ्कृतीपुत्रयोः साङ्कृतीपुत्राणाम्
सप्तमीसाङ्कृतीपुत्रे साङ्कृतीपुत्रयोः साङ्कृतीपुत्रेषु

समास साङ्कृतीपुत्र

अव्यय ॰साङ्कृतीपुत्रम् ॰साङ्कृतीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria