सुबन्तावली ?साञ्जीवीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमासाञ्जीवीपुत्रः साञ्जीवीपुत्रौ साञ्जीवीपुत्राः
सम्बोधनम्साञ्जीवीपुत्र साञ्जीवीपुत्रौ साञ्जीवीपुत्राः
द्वितीयासाञ्जीवीपुत्रम् साञ्जीवीपुत्रौ साञ्जीवीपुत्रान्
तृतीयासाञ्जीवीपुत्रेण साञ्जीवीपुत्राभ्याम् साञ्जीवीपुत्रैः साञ्जीवीपुत्रेभिः
चतुर्थीसाञ्जीवीपुत्राय साञ्जीवीपुत्राभ्याम् साञ्जीवीपुत्रेभ्यः
पञ्चमीसाञ्जीवीपुत्रात् साञ्जीवीपुत्राभ्याम् साञ्जीवीपुत्रेभ्यः
षष्ठीसाञ्जीवीपुत्रस्य साञ्जीवीपुत्रयोः साञ्जीवीपुत्राणाम्
सप्तमीसाञ्जीवीपुत्रे साञ्जीवीपुत्रयोः साञ्जीवीपुत्रेषु

समास साञ्जीवीपुत्र

अव्यय ॰साञ्जीवीपुत्रम् ॰साञ्जीवीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria