सुबन्तावली ?सांहितोपनिषद्भाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासांहितोपनिषद्भाष्यम् सांहितोपनिषद्भाष्ये सांहितोपनिषद्भाष्याणि
सम्बोधनम्सांहितोपनिषद्भाष्य सांहितोपनिषद्भाष्ये सांहितोपनिषद्भाष्याणि
द्वितीयासांहितोपनिषद्भाष्यम् सांहितोपनिषद्भाष्ये सांहितोपनिषद्भाष्याणि
तृतीयासांहितोपनिषद्भाष्येण सांहितोपनिषद्भाष्याभ्याम् सांहितोपनिषद्भाष्यैः
चतुर्थीसांहितोपनिषद्भाष्याय सांहितोपनिषद्भाष्याभ्याम् सांहितोपनिषद्भाष्येभ्यः
पञ्चमीसांहितोपनिषद्भाष्यात् सांहितोपनिषद्भाष्याभ्याम् सांहितोपनिषद्भाष्येभ्यः
षष्ठीसांहितोपनिषद्भाष्यस्य सांहितोपनिषद्भाष्ययोः सांहितोपनिषद्भाष्याणाम्
सप्तमीसांहितोपनिषद्भाष्ये सांहितोपनिषद्भाष्ययोः सांहितोपनिषद्भाष्येषु

समास सांहितोपनिषद्भाष्य

अव्यय ॰सांहितोपनिषद्भाष्यम् ॰सांहितोपनिषद्भाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria