सुबन्तावली ?साङ्ग्रामिकी

Roma

स्त्रीएकद्विबहु
प्रथमासाङ्ग्रामिकी साङ्ग्रामिक्यौ साङ्ग्रामिक्यः
सम्बोधनम्साङ्ग्रामिकि साङ्ग्रामिक्यौ साङ्ग्रामिक्यः
द्वितीयासाङ्ग्रामिकीम् साङ्ग्रामिक्यौ साङ्ग्रामिकीः
तृतीयासाङ्ग्रामिक्या साङ्ग्रामिकीभ्याम् साङ्ग्रामिकीभिः
चतुर्थीसाङ्ग्रामिक्यै साङ्ग्रामिकीभ्याम् साङ्ग्रामिकीभ्यः
पञ्चमीसाङ्ग्रामिक्याः साङ्ग्रामिकीभ्याम् साङ्ग्रामिकीभ्यः
षष्ठीसाङ्ग्रामिक्याः साङ्ग्रामिक्योः साङ्ग्रामिकीणाम्
सप्तमीसाङ्ग्रामिक्याम् साङ्ग्रामिक्योः साङ्ग्रामिकीषु

समास साङ्ग्रामिकि साङ्ग्रामिकी

अव्यय ॰साङ्ग्रामिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria