सुबन्तावली ?साङ्ग्रामिकगुण

Roma

पुमान्एकद्विबहु
प्रथमासाङ्ग्रामिकगुणः साङ्ग्रामिकगुणौ साङ्ग्रामिकगुणाः
सम्बोधनम्साङ्ग्रामिकगुण साङ्ग्रामिकगुणौ साङ्ग्रामिकगुणाः
द्वितीयासाङ्ग्रामिकगुणम् साङ्ग्रामिकगुणौ साङ्ग्रामिकगुणान्
तृतीयासाङ्ग्रामिकगुणेन साङ्ग्रामिकगुणाभ्याम् साङ्ग्रामिकगुणैः साङ्ग्रामिकगुणेभिः
चतुर्थीसाङ्ग्रामिकगुणाय साङ्ग्रामिकगुणाभ्याम् साङ्ग्रामिकगुणेभ्यः
पञ्चमीसाङ्ग्रामिकगुणात् साङ्ग्रामिकगुणाभ्याम् साङ्ग्रामिकगुणेभ्यः
षष्ठीसाङ्ग्रामिकगुणस्य साङ्ग्रामिकगुणयोः साङ्ग्रामिकगुणानाम्
सप्तमीसाङ्ग्रामिकगुणे साङ्ग्रामिकगुणयोः साङ्ग्रामिकगुणेषु

समास साङ्ग्रामिकगुण

अव्यय ॰साङ्ग्रामिकगुणम् ॰साङ्ग्रामिकगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria