Declension table of ?sāṅgatya

Deva

NeuterSingularDualPlural
Nominativesāṅgatyam sāṅgatye sāṅgatyāni
Vocativesāṅgatya sāṅgatye sāṅgatyāni
Accusativesāṅgatyam sāṅgatye sāṅgatyāni
Instrumentalsāṅgatyena sāṅgatyābhyām sāṅgatyaiḥ
Dativesāṅgatyāya sāṅgatyābhyām sāṅgatyebhyaḥ
Ablativesāṅgatyāt sāṅgatyābhyām sāṅgatyebhyaḥ
Genitivesāṅgatyasya sāṅgatyayoḥ sāṅgatyānām
Locativesāṅgatye sāṅgatyayoḥ sāṅgatyeṣu

Compound sāṅgatya -

Adverb -sāṅgatyam -sāṅgatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria