Declension table of sāñjali

Deva

FeminineSingularDualPlural
Nominativesāñjaliḥ sāñjalī sāñjalayaḥ
Vocativesāñjale sāñjalī sāñjalayaḥ
Accusativesāñjalim sāñjalī sāñjalīḥ
Instrumentalsāñjalyā sāñjalibhyām sāñjalibhiḥ
Dativesāñjalyai sāñjalaye sāñjalibhyām sāñjalibhyaḥ
Ablativesāñjalyāḥ sāñjaleḥ sāñjalibhyām sāñjalibhyaḥ
Genitivesāñjalyāḥ sāñjaleḥ sāñjalyoḥ sāñjalīnām
Locativesāñjalyām sāñjalau sāñjalyoḥ sāñjaliṣu

Compound sāñjali -

Adverb -sāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria