Declension table of sāñcī

Deva

FeminineSingularDualPlural
Nominativesāñcī sāñcyau sāñcyaḥ
Vocativesāñci sāñcyau sāñcyaḥ
Accusativesāñcīm sāñcyau sāñcīḥ
Instrumentalsāñcyā sāñcībhyām sāñcībhiḥ
Dativesāñcyai sāñcībhyām sāñcībhyaḥ
Ablativesāñcyāḥ sāñcībhyām sāñcībhyaḥ
Genitivesāñcyāḥ sāñcyoḥ sāñcīnām
Locativesāñcyām sāñcyoḥ sāñcīṣu

Compound sāñci - sāñcī -

Adverb -sāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria