Declension table of ?saṭitavya

Deva

MasculineSingularDualPlural
Nominativesaṭitavyaḥ saṭitavyau saṭitavyāḥ
Vocativesaṭitavya saṭitavyau saṭitavyāḥ
Accusativesaṭitavyam saṭitavyau saṭitavyān
Instrumentalsaṭitavyena saṭitavyābhyām saṭitavyaiḥ saṭitavyebhiḥ
Dativesaṭitavyāya saṭitavyābhyām saṭitavyebhyaḥ
Ablativesaṭitavyāt saṭitavyābhyām saṭitavyebhyaḥ
Genitivesaṭitavyasya saṭitavyayoḥ saṭitavyānām
Locativesaṭitavye saṭitavyayoḥ saṭitavyeṣu

Compound saṭitavya -

Adverb -saṭitavyam -saṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria