सुबन्तावली ?सटयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासटयितव्यम् सटयितव्ये सटयितव्यानि
सम्बोधनम्सटयितव्य सटयितव्ये सटयितव्यानि
द्वितीयासटयितव्यम् सटयितव्ये सटयितव्यानि
तृतीयासटयितव्येन सटयितव्याभ्याम् सटयितव्यैः
चतुर्थीसटयितव्याय सटयितव्याभ्याम् सटयितव्येभ्यः
पञ्चमीसटयितव्यात् सटयितव्याभ्याम् सटयितव्येभ्यः
षष्ठीसटयितव्यस्य सटयितव्ययोः सटयितव्यानाम्
सप्तमीसटयितव्ये सटयितव्ययोः सटयितव्येषु

समास सटयितव्य

अव्यय ॰सटयितव्यम् ॰सटयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria