सुबन्तावली ?सटयत्

Roma

पुमान्एकद्विबहु
प्रथमासटयन् सटयन्तौ सटयन्तः
सम्बोधनम्सटयन् सटयन्तौ सटयन्तः
द्वितीयासटयन्तम् सटयन्तौ सटयतः
तृतीयासटयता सटयद्भ्याम् सटयद्भिः
चतुर्थीसटयते सटयद्भ्याम् सटयद्भ्यः
पञ्चमीसटयतः सटयद्भ्याम् सटयद्भ्यः
षष्ठीसटयतः सटयतोः सटयताम्
सप्तमीसटयति सटयतोः सटयत्सु

समास सटयत्

अव्यय ॰सटयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria