सुबन्तावली ?सटत्

Roma

पुमान्एकद्विबहु
प्रथमासटन् सटन्तौ सटन्तः
सम्बोधनम्सटन् सटन्तौ सटन्तः
द्वितीयासटन्तम् सटन्तौ सटतः
तृतीयासटता सटद्भ्याम् सटद्भिः
चतुर्थीसटते सटद्भ्याम् सटद्भ्यः
पञ्चमीसटतः सटद्भ्याम् सटद्भ्यः
षष्ठीसटतः सटतोः सटताम्
सप्तमीसटति सटतोः सटत्सु

समास सटत्

अव्यय ॰सटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria